Declension table of ?indrakuñjara

Deva

MasculineSingularDualPlural
Nominativeindrakuñjaraḥ indrakuñjarau indrakuñjarāḥ
Vocativeindrakuñjara indrakuñjarau indrakuñjarāḥ
Accusativeindrakuñjaram indrakuñjarau indrakuñjarān
Instrumentalindrakuñjareṇa indrakuñjarābhyām indrakuñjaraiḥ indrakuñjarebhiḥ
Dativeindrakuñjarāya indrakuñjarābhyām indrakuñjarebhyaḥ
Ablativeindrakuñjarāt indrakuñjarābhyām indrakuñjarebhyaḥ
Genitiveindrakuñjarasya indrakuñjarayoḥ indrakuñjarāṇām
Locativeindrakuñjare indrakuñjarayoḥ indrakuñjareṣu

Compound indrakuñjara -

Adverb -indrakuñjaram -indrakuñjarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria