Declension table of ?indrakrośa

Deva

MasculineSingularDualPlural
Nominativeindrakrośaḥ indrakrośau indrakrośāḥ
Vocativeindrakrośa indrakrośau indrakrośāḥ
Accusativeindrakrośam indrakrośau indrakrośān
Instrumentalindrakrośena indrakrośābhyām indrakrośaiḥ indrakrośebhiḥ
Dativeindrakrośāya indrakrośābhyām indrakrośebhyaḥ
Ablativeindrakrośāt indrakrośābhyām indrakrośebhyaḥ
Genitiveindrakrośasya indrakrośayoḥ indrakrośānām
Locativeindrakrośe indrakrośayoḥ indrakrośeṣu

Compound indrakrośa -

Adverb -indrakrośam -indrakrośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria