Declension table of ?indrakoṣa

Deva

MasculineSingularDualPlural
Nominativeindrakoṣaḥ indrakoṣau indrakoṣāḥ
Vocativeindrakoṣa indrakoṣau indrakoṣāḥ
Accusativeindrakoṣam indrakoṣau indrakoṣān
Instrumentalindrakoṣeṇa indrakoṣābhyām indrakoṣaiḥ indrakoṣebhiḥ
Dativeindrakoṣāya indrakoṣābhyām indrakoṣebhyaḥ
Ablativeindrakoṣāt indrakoṣābhyām indrakoṣebhyaḥ
Genitiveindrakoṣasya indrakoṣayoḥ indrakoṣāṇām
Locativeindrakoṣe indrakoṣayoḥ indrakoṣeṣu

Compound indrakoṣa -

Adverb -indrakoṣam -indrakoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria