Declension table of ?indrakalpa

Deva

NeuterSingularDualPlural
Nominativeindrakalpam indrakalpe indrakalpāni
Vocativeindrakalpa indrakalpe indrakalpāni
Accusativeindrakalpam indrakalpe indrakalpāni
Instrumentalindrakalpena indrakalpābhyām indrakalpaiḥ
Dativeindrakalpāya indrakalpābhyām indrakalpebhyaḥ
Ablativeindrakalpāt indrakalpābhyām indrakalpebhyaḥ
Genitiveindrakalpasya indrakalpayoḥ indrakalpānām
Locativeindrakalpe indrakalpayoḥ indrakalpeṣu

Compound indrakalpa -

Adverb -indrakalpam -indrakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria