Declension table of ?indrakalpa

Deva

MasculineSingularDualPlural
Nominativeindrakalpaḥ indrakalpau indrakalpāḥ
Vocativeindrakalpa indrakalpau indrakalpāḥ
Accusativeindrakalpam indrakalpau indrakalpān
Instrumentalindrakalpena indrakalpābhyām indrakalpaiḥ indrakalpebhiḥ
Dativeindrakalpāya indrakalpābhyām indrakalpebhyaḥ
Ablativeindrakalpāt indrakalpābhyām indrakalpebhyaḥ
Genitiveindrakalpasya indrakalpayoḥ indrakalpānām
Locativeindrakalpe indrakalpayoḥ indrakalpeṣu

Compound indrakalpa -

Adverb -indrakalpam -indrakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria