Declension table of ?indraka

Deva

NeuterSingularDualPlural
Nominativeindrakam indrake indrakāṇi
Vocativeindraka indrake indrakāṇi
Accusativeindrakam indrake indrakāṇi
Instrumentalindrakeṇa indrakābhyām indrakaiḥ
Dativeindrakāya indrakābhyām indrakebhyaḥ
Ablativeindrakāt indrakābhyām indrakebhyaḥ
Genitiveindrakasya indrakayoḥ indrakāṇām
Locativeindrake indrakayoḥ indrakeṣu

Compound indraka -

Adverb -indrakam -indrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria