Declension table of ?indrakṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeindrakṛṣṭā indrakṛṣṭe indrakṛṣṭāḥ
Vocativeindrakṛṣṭe indrakṛṣṭe indrakṛṣṭāḥ
Accusativeindrakṛṣṭām indrakṛṣṭe indrakṛṣṭāḥ
Instrumentalindrakṛṣṭayā indrakṛṣṭābhyām indrakṛṣṭābhiḥ
Dativeindrakṛṣṭāyai indrakṛṣṭābhyām indrakṛṣṭābhyaḥ
Ablativeindrakṛṣṭāyāḥ indrakṛṣṭābhyām indrakṛṣṭābhyaḥ
Genitiveindrakṛṣṭāyāḥ indrakṛṣṭayoḥ indrakṛṣṭānām
Locativeindrakṛṣṭāyām indrakṛṣṭayoḥ indrakṛṣṭāsu

Adverb -indrakṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria