Declension table of ?indrakṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeindrakṛṣṭam indrakṛṣṭe indrakṛṣṭāni
Vocativeindrakṛṣṭa indrakṛṣṭe indrakṛṣṭāni
Accusativeindrakṛṣṭam indrakṛṣṭe indrakṛṣṭāni
Instrumentalindrakṛṣṭena indrakṛṣṭābhyām indrakṛṣṭaiḥ
Dativeindrakṛṣṭāya indrakṛṣṭābhyām indrakṛṣṭebhyaḥ
Ablativeindrakṛṣṭāt indrakṛṣṭābhyām indrakṛṣṭebhyaḥ
Genitiveindrakṛṣṭasya indrakṛṣṭayoḥ indrakṛṣṭānām
Locativeindrakṛṣṭe indrakṛṣṭayoḥ indrakṛṣṭeṣu

Compound indrakṛṣṭa -

Adverb -indrakṛṣṭam -indrakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria