Declension table of indrajyeṣṭha

Deva

NeuterSingularDualPlural
Nominativeindrajyeṣṭham indrajyeṣṭhe indrajyeṣṭhāni
Vocativeindrajyeṣṭha indrajyeṣṭhe indrajyeṣṭhāni
Accusativeindrajyeṣṭham indrajyeṣṭhe indrajyeṣṭhāni
Instrumentalindrajyeṣṭhena indrajyeṣṭhābhyām indrajyeṣṭhaiḥ
Dativeindrajyeṣṭhāya indrajyeṣṭhābhyām indrajyeṣṭhebhyaḥ
Ablativeindrajyeṣṭhāt indrajyeṣṭhābhyām indrajyeṣṭhebhyaḥ
Genitiveindrajyeṣṭhasya indrajyeṣṭhayoḥ indrajyeṣṭhānām
Locativeindrajyeṣṭhe indrajyeṣṭhayoḥ indrajyeṣṭheṣu

Compound indrajyeṣṭha -

Adverb -indrajyeṣṭham -indrajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria