Declension table of ?indrajūtā

Deva

FeminineSingularDualPlural
Nominativeindrajūtā indrajūte indrajūtāḥ
Vocativeindrajūte indrajūte indrajūtāḥ
Accusativeindrajūtām indrajūte indrajūtāḥ
Instrumentalindrajūtayā indrajūtābhyām indrajūtābhiḥ
Dativeindrajūtāyai indrajūtābhyām indrajūtābhyaḥ
Ablativeindrajūtāyāḥ indrajūtābhyām indrajūtābhyaḥ
Genitiveindrajūtāyāḥ indrajūtayoḥ indrajūtānām
Locativeindrajūtāyām indrajūtayoḥ indrajūtāsu

Adverb -indrajūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria