Declension table of ?indrajatu

Deva

NeuterSingularDualPlural
Nominativeindrajatu indrajatunī indrajatūni
Vocativeindrajatu indrajatunī indrajatūni
Accusativeindrajatu indrajatunī indrajatūni
Instrumentalindrajatunā indrajatubhyām indrajatubhiḥ
Dativeindrajatune indrajatubhyām indrajatubhyaḥ
Ablativeindrajatunaḥ indrajatubhyām indrajatubhyaḥ
Genitiveindrajatunaḥ indrajatunoḥ indrajatūnām
Locativeindrajatuni indrajatunoḥ indrajatuṣu

Compound indrajatu -

Adverb -indrajatu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria