Declension table of ?indrajananīya

Deva

MasculineSingularDualPlural
Nominativeindrajananīyaḥ indrajananīyau indrajananīyāḥ
Vocativeindrajananīya indrajananīyau indrajananīyāḥ
Accusativeindrajananīyam indrajananīyau indrajananīyān
Instrumentalindrajananīyena indrajananīyābhyām indrajananīyaiḥ indrajananīyebhiḥ
Dativeindrajananīyāya indrajananīyābhyām indrajananīyebhyaḥ
Ablativeindrajananīyāt indrajananīyābhyām indrajananīyebhyaḥ
Genitiveindrajananīyasya indrajananīyayoḥ indrajananīyānām
Locativeindrajananīye indrajananīyayoḥ indrajananīyeṣu

Compound indrajananīya -

Adverb -indrajananīyam -indrajananīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria