Declension table of ?indrajānu

Deva

MasculineSingularDualPlural
Nominativeindrajānuḥ indrajānū indrajānavaḥ
Vocativeindrajāno indrajānū indrajānavaḥ
Accusativeindrajānum indrajānū indrajānūn
Instrumentalindrajānunā indrajānubhyām indrajānubhiḥ
Dativeindrajānave indrajānubhyām indrajānubhyaḥ
Ablativeindrajānoḥ indrajānubhyām indrajānubhyaḥ
Genitiveindrajānoḥ indrajānvoḥ indrajānūnām
Locativeindrajānau indrajānvoḥ indrajānuṣu

Compound indrajānu -

Adverb -indrajānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria