Declension table of ?indrajālapuruṣa

Deva

MasculineSingularDualPlural
Nominativeindrajālapuruṣaḥ indrajālapuruṣau indrajālapuruṣāḥ
Vocativeindrajālapuruṣa indrajālapuruṣau indrajālapuruṣāḥ
Accusativeindrajālapuruṣam indrajālapuruṣau indrajālapuruṣān
Instrumentalindrajālapuruṣeṇa indrajālapuruṣābhyām indrajālapuruṣaiḥ indrajālapuruṣebhiḥ
Dativeindrajālapuruṣāya indrajālapuruṣābhyām indrajālapuruṣebhyaḥ
Ablativeindrajālapuruṣāt indrajālapuruṣābhyām indrajālapuruṣebhyaḥ
Genitiveindrajālapuruṣasya indrajālapuruṣayoḥ indrajālapuruṣāṇām
Locativeindrajālapuruṣe indrajālapuruṣayoḥ indrajālapuruṣeṣu

Compound indrajālapuruṣa -

Adverb -indrajālapuruṣam -indrajālapuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria