Declension table of ?indraja

Deva

MasculineSingularDualPlural
Nominativeindrajaḥ indrajau indrajāḥ
Vocativeindraja indrajau indrajāḥ
Accusativeindrajam indrajau indrajān
Instrumentalindrajena indrajābhyām indrajaiḥ indrajebhiḥ
Dativeindrajāya indrajābhyām indrajebhyaḥ
Ablativeindrajāt indrajābhyām indrajebhyaḥ
Genitiveindrajasya indrajayoḥ indrajānām
Locativeindraje indrajayoḥ indrajeṣu

Compound indraja -

Adverb -indrajam -indrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria