Declension table of ?indrahūti

Deva

FeminineSingularDualPlural
Nominativeindrahūtiḥ indrahūtī indrahūtayaḥ
Vocativeindrahūte indrahūtī indrahūtayaḥ
Accusativeindrahūtim indrahūtī indrahūtīḥ
Instrumentalindrahūtyā indrahūtibhyām indrahūtibhiḥ
Dativeindrahūtyai indrahūtaye indrahūtibhyām indrahūtibhyaḥ
Ablativeindrahūtyāḥ indrahūteḥ indrahūtibhyām indrahūtibhyaḥ
Genitiveindrahūtyāḥ indrahūteḥ indrahūtyoḥ indrahūtīnām
Locativeindrahūtyām indrahūtau indrahūtyoḥ indrahūtiṣu

Compound indrahūti -

Adverb -indrahūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria