Declension table of indragopa

Deva

NeuterSingularDualPlural
Nominativeindragopam indragope indragopāṇi
Vocativeindragopa indragope indragopāṇi
Accusativeindragopam indragope indragopāṇi
Instrumentalindragopeṇa indragopābhyām indragopaiḥ
Dativeindragopāya indragopābhyām indragopebhyaḥ
Ablativeindragopāt indragopābhyām indragopebhyaḥ
Genitiveindragopasya indragopayoḥ indragopāṇām
Locativeindragope indragopayoḥ indragopeṣu

Compound indragopa -

Adverb -indragopam -indragopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria