Declension table of ?indraghoṣa

Deva

MasculineSingularDualPlural
Nominativeindraghoṣaḥ indraghoṣau indraghoṣāḥ
Vocativeindraghoṣa indraghoṣau indraghoṣāḥ
Accusativeindraghoṣam indraghoṣau indraghoṣān
Instrumentalindraghoṣeṇa indraghoṣābhyām indraghoṣaiḥ indraghoṣebhiḥ
Dativeindraghoṣāya indraghoṣābhyām indraghoṣebhyaḥ
Ablativeindraghoṣāt indraghoṣābhyām indraghoṣebhyaḥ
Genitiveindraghoṣasya indraghoṣayoḥ indraghoṣāṇām
Locativeindraghoṣe indraghoṣayoḥ indraghoṣeṣu

Compound indraghoṣa -

Adverb -indraghoṣam -indraghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria