Declension table of ?indragṛha

Deva

NeuterSingularDualPlural
Nominativeindragṛham indragṛhe indragṛhāṇi
Vocativeindragṛha indragṛhe indragṛhāṇi
Accusativeindragṛham indragṛhe indragṛhāṇi
Instrumentalindragṛheṇa indragṛhābhyām indragṛhaiḥ
Dativeindragṛhāya indragṛhābhyām indragṛhebhyaḥ
Ablativeindragṛhāt indragṛhābhyām indragṛhebhyaḥ
Genitiveindragṛhasya indragṛhayoḥ indragṛhāṇām
Locativeindragṛhe indragṛhayoḥ indragṛheṣu

Compound indragṛha -

Adverb -indragṛham -indragṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria