Declension table of indradviṣṭa

Deva

NeuterSingularDualPlural
Nominativeindradviṣṭam indradviṣṭe indradviṣṭāni
Vocativeindradviṣṭa indradviṣṭe indradviṣṭāni
Accusativeindradviṣṭam indradviṣṭe indradviṣṭāni
Instrumentalindradviṣṭena indradviṣṭābhyām indradviṣṭaiḥ
Dativeindradviṣṭāya indradviṣṭābhyām indradviṣṭebhyaḥ
Ablativeindradviṣṭāt indradviṣṭābhyām indradviṣṭebhyaḥ
Genitiveindradviṣṭasya indradviṣṭayoḥ indradviṣṭānām
Locativeindradviṣṭe indradviṣṭayoḥ indradviṣṭeṣu

Compound indradviṣṭa -

Adverb -indradviṣṭam -indradviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria