Declension table of indradviṣṭa

Deva

MasculineSingularDualPlural
Nominativeindradviṣṭaḥ indradviṣṭau indradviṣṭāḥ
Vocativeindradviṣṭa indradviṣṭau indradviṣṭāḥ
Accusativeindradviṣṭam indradviṣṭau indradviṣṭān
Instrumentalindradviṣṭena indradviṣṭābhyām indradviṣṭaiḥ indradviṣṭebhiḥ
Dativeindradviṣṭāya indradviṣṭābhyām indradviṣṭebhyaḥ
Ablativeindradviṣṭāt indradviṣṭābhyām indradviṣṭebhyaḥ
Genitiveindradviṣṭasya indradviṣṭayoḥ indradviṣṭānām
Locativeindradviṣṭe indradviṣṭayoḥ indradviṣṭeṣu

Compound indradviṣṭa -

Adverb -indradviṣṭam -indradviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria