Declension table of ?indracirbhiṭī

Deva

FeminineSingularDualPlural
Nominativeindracirbhiṭī indracirbhiṭyau indracirbhiṭyaḥ
Vocativeindracirbhiṭi indracirbhiṭyau indracirbhiṭyaḥ
Accusativeindracirbhiṭīm indracirbhiṭyau indracirbhiṭīḥ
Instrumentalindracirbhiṭyā indracirbhiṭībhyām indracirbhiṭībhiḥ
Dativeindracirbhiṭyai indracirbhiṭībhyām indracirbhiṭībhyaḥ
Ablativeindracirbhiṭyāḥ indracirbhiṭībhyām indracirbhiṭībhyaḥ
Genitiveindracirbhiṭyāḥ indracirbhiṭyoḥ indracirbhiṭīnām
Locativeindracirbhiṭyām indracirbhiṭyoḥ indracirbhiṭīṣu

Compound indracirbhiṭi - indracirbhiṭī -

Adverb -indracirbhiṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria