Declension table of ?indrabrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativeindrabrāhmaṇaḥ indrabrāhmaṇau indrabrāhmaṇāḥ
Vocativeindrabrāhmaṇa indrabrāhmaṇau indrabrāhmaṇāḥ
Accusativeindrabrāhmaṇam indrabrāhmaṇau indrabrāhmaṇān
Instrumentalindrabrāhmaṇena indrabrāhmaṇābhyām indrabrāhmaṇaiḥ indrabrāhmaṇebhiḥ
Dativeindrabrāhmaṇāya indrabrāhmaṇābhyām indrabrāhmaṇebhyaḥ
Ablativeindrabrāhmaṇāt indrabrāhmaṇābhyām indrabrāhmaṇebhyaḥ
Genitiveindrabrāhmaṇasya indrabrāhmaṇayoḥ indrabrāhmaṇānām
Locativeindrabrāhmaṇe indrabrāhmaṇayoḥ indrabrāhmaṇeṣu

Compound indrabrāhmaṇa -

Adverb -indrabrāhmaṇam -indrabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria