Declension table of indrabhūti

Deva

MasculineSingularDualPlural
Nominativeindrabhūtiḥ indrabhūtī indrabhūtayaḥ
Vocativeindrabhūte indrabhūtī indrabhūtayaḥ
Accusativeindrabhūtim indrabhūtī indrabhūtīn
Instrumentalindrabhūtinā indrabhūtibhyām indrabhūtibhiḥ
Dativeindrabhūtaye indrabhūtibhyām indrabhūtibhyaḥ
Ablativeindrabhūteḥ indrabhūtibhyām indrabhūtibhyaḥ
Genitiveindrabhūteḥ indrabhūtyoḥ indrabhūtīnām
Locativeindrabhūtau indrabhūtyoḥ indrabhūtiṣu

Compound indrabhūti -

Adverb -indrabhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria