Declension table of ?indrabheṣaja

Deva

NeuterSingularDualPlural
Nominativeindrabheṣajam indrabheṣaje indrabheṣajāni
Vocativeindrabheṣaja indrabheṣaje indrabheṣajāni
Accusativeindrabheṣajam indrabheṣaje indrabheṣajāni
Instrumentalindrabheṣajena indrabheṣajābhyām indrabheṣajaiḥ
Dativeindrabheṣajāya indrabheṣajābhyām indrabheṣajebhyaḥ
Ablativeindrabheṣajāt indrabheṣajābhyām indrabheṣajebhyaḥ
Genitiveindrabheṣajasya indrabheṣajayoḥ indrabheṣajānām
Locativeindrabheṣaje indrabheṣajayoḥ indrabheṣajeṣu

Compound indrabheṣaja -

Adverb -indrabheṣajam -indrabheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria