Declension table of ?indrabhaginī

Deva

FeminineSingularDualPlural
Nominativeindrabhaginī indrabhaginyau indrabhaginyaḥ
Vocativeindrabhagini indrabhaginyau indrabhaginyaḥ
Accusativeindrabhaginīm indrabhaginyau indrabhaginīḥ
Instrumentalindrabhaginyā indrabhaginībhyām indrabhaginībhiḥ
Dativeindrabhaginyai indrabhaginībhyām indrabhaginībhyaḥ
Ablativeindrabhaginyāḥ indrabhaginībhyām indrabhaginībhyaḥ
Genitiveindrabhaginyāḥ indrabhaginyoḥ indrabhaginīnām
Locativeindrabhaginyām indrabhaginyoḥ indrabhaginīṣu

Compound indrabhagini - indrabhaginī -

Adverb -indrabhagini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria