Declension table of ?indrabhaṭṭāraka

Deva

MasculineSingularDualPlural
Nominativeindrabhaṭṭārakaḥ indrabhaṭṭārakau indrabhaṭṭārakāḥ
Vocativeindrabhaṭṭāraka indrabhaṭṭārakau indrabhaṭṭārakāḥ
Accusativeindrabhaṭṭārakam indrabhaṭṭārakau indrabhaṭṭārakān
Instrumentalindrabhaṭṭārakeṇa indrabhaṭṭārakābhyām indrabhaṭṭārakaiḥ indrabhaṭṭārakebhiḥ
Dativeindrabhaṭṭārakāya indrabhaṭṭārakābhyām indrabhaṭṭārakebhyaḥ
Ablativeindrabhaṭṭārakāt indrabhaṭṭārakābhyām indrabhaṭṭārakebhyaḥ
Genitiveindrabhaṭṭārakasya indrabhaṭṭārakayoḥ indrabhaṭṭārakāṇām
Locativeindrabhaṭṭārake indrabhaṭṭārakayoḥ indrabhaṭṭārakeṣu

Compound indrabhaṭṭāraka -

Adverb -indrabhaṭṭārakam -indrabhaṭṭārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria