Declension table of ?indrāśana

Deva

MasculineSingularDualPlural
Nominativeindrāśanaḥ indrāśanau indrāśanāḥ
Vocativeindrāśana indrāśanau indrāśanāḥ
Accusativeindrāśanam indrāśanau indrāśanān
Instrumentalindrāśanena indrāśanābhyām indrāśanaiḥ indrāśanebhiḥ
Dativeindrāśanāya indrāśanābhyām indrāśanebhyaḥ
Ablativeindrāśanāt indrāśanābhyām indrāśanebhyaḥ
Genitiveindrāśanasya indrāśanayoḥ indrāśanānām
Locativeindrāśane indrāśanayoḥ indrāśaneṣu

Compound indrāśana -

Adverb -indrāśanam -indrāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria