Declension table of ?indrāyudhamayā

Deva

FeminineSingularDualPlural
Nominativeindrāyudhamayā indrāyudhamaye indrāyudhamayāḥ
Vocativeindrāyudhamaye indrāyudhamaye indrāyudhamayāḥ
Accusativeindrāyudhamayām indrāyudhamaye indrāyudhamayāḥ
Instrumentalindrāyudhamayayā indrāyudhamayābhyām indrāyudhamayābhiḥ
Dativeindrāyudhamayāyai indrāyudhamayābhyām indrāyudhamayābhyaḥ
Ablativeindrāyudhamayāyāḥ indrāyudhamayābhyām indrāyudhamayābhyaḥ
Genitiveindrāyudhamayāyāḥ indrāyudhamayayoḥ indrāyudhamayānām
Locativeindrāyudhamayāyām indrāyudhamayayoḥ indrāyudhamayāsu

Adverb -indrāyudhamayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria