Declension table of ?indrāyudhamaya

Deva

NeuterSingularDualPlural
Nominativeindrāyudhamayam indrāyudhamaye indrāyudhamayāni
Vocativeindrāyudhamaya indrāyudhamaye indrāyudhamayāni
Accusativeindrāyudhamayam indrāyudhamaye indrāyudhamayāni
Instrumentalindrāyudhamayena indrāyudhamayābhyām indrāyudhamayaiḥ
Dativeindrāyudhamayāya indrāyudhamayābhyām indrāyudhamayebhyaḥ
Ablativeindrāyudhamayāt indrāyudhamayābhyām indrāyudhamayebhyaḥ
Genitiveindrāyudhamayasya indrāyudhamayayoḥ indrāyudhamayānām
Locativeindrāyudhamaye indrāyudhamayayoḥ indrāyudhamayeṣu

Compound indrāyudhamaya -

Adverb -indrāyudhamayam -indrāyudhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria