Declension table of indrāyudha

Deva

MasculineSingularDualPlural
Nominativeindrāyudhaḥ indrāyudhau indrāyudhāḥ
Vocativeindrāyudha indrāyudhau indrāyudhāḥ
Accusativeindrāyudham indrāyudhau indrāyudhān
Instrumentalindrāyudhena indrāyudhābhyām indrāyudhaiḥ indrāyudhebhiḥ
Dativeindrāyudhāya indrāyudhābhyām indrāyudhebhyaḥ
Ablativeindrāyudhāt indrāyudhābhyām indrāyudhebhyaḥ
Genitiveindrāyudhasya indrāyudhayoḥ indrāyudhānām
Locativeindrāyudhe indrāyudhayoḥ indrāyudheṣu

Compound indrāyudha -

Adverb -indrāyudham -indrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria