Declension table of ?indrāyatanā

Deva

FeminineSingularDualPlural
Nominativeindrāyatanā indrāyatane indrāyatanāḥ
Vocativeindrāyatane indrāyatane indrāyatanāḥ
Accusativeindrāyatanām indrāyatane indrāyatanāḥ
Instrumentalindrāyatanayā indrāyatanābhyām indrāyatanābhiḥ
Dativeindrāyatanāyai indrāyatanābhyām indrāyatanābhyaḥ
Ablativeindrāyatanāyāḥ indrāyatanābhyām indrāyatanābhyaḥ
Genitiveindrāyatanāyāḥ indrāyatanayoḥ indrāyatanānām
Locativeindrāyatanāyām indrāyatanayoḥ indrāyatanāsu

Adverb -indrāyatanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria