Declension table of ?indrāyatana

Deva

NeuterSingularDualPlural
Nominativeindrāyatanam indrāyatane indrāyatanāni
Vocativeindrāyatana indrāyatane indrāyatanāni
Accusativeindrāyatanam indrāyatane indrāyatanāni
Instrumentalindrāyatanena indrāyatanābhyām indrāyatanaiḥ
Dativeindrāyatanāya indrāyatanābhyām indrāyatanebhyaḥ
Ablativeindrāyatanāt indrāyatanābhyām indrāyatanebhyaḥ
Genitiveindrāyatanasya indrāyatanayoḥ indrāyatanānām
Locativeindrāyatane indrāyatanayoḥ indrāyataneṣu

Compound indrāyatana -

Adverb -indrāyatanam -indrāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria