Declension table of ?indrāyatana

Deva

MasculineSingularDualPlural
Nominativeindrāyatanaḥ indrāyatanau indrāyatanāḥ
Vocativeindrāyatana indrāyatanau indrāyatanāḥ
Accusativeindrāyatanam indrāyatanau indrāyatanān
Instrumentalindrāyatanena indrāyatanābhyām indrāyatanaiḥ indrāyatanebhiḥ
Dativeindrāyatanāya indrāyatanābhyām indrāyatanebhyaḥ
Ablativeindrāyatanāt indrāyatanābhyām indrāyatanebhyaḥ
Genitiveindrāyatanasya indrāyatanayoḥ indrāyatanānām
Locativeindrāyatane indrāyatanayoḥ indrāyataneṣu

Compound indrāyatana -

Adverb -indrāyatanam -indrāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria