Declension table of indrāvaruṇa

Deva

MasculineSingularDualPlural
Nominativeindrāvaruṇaḥ indrāvaruṇau indrāvaruṇāḥ
Vocativeindrāvaruṇa indrāvaruṇau indrāvaruṇāḥ
Accusativeindrāvaruṇam indrāvaruṇau indrāvaruṇān
Instrumentalindrāvaruṇena indrāvaruṇābhyām indrāvaruṇaiḥ indrāvaruṇebhiḥ
Dativeindrāvaruṇāya indrāvaruṇābhyām indrāvaruṇebhyaḥ
Ablativeindrāvaruṇāt indrāvaruṇābhyām indrāvaruṇebhyaḥ
Genitiveindrāvaruṇasya indrāvaruṇayoḥ indrāvaruṇānām
Locativeindrāvaruṇe indrāvaruṇayoḥ indrāvaruṇeṣu

Compound indrāvaruṇa -

Adverb -indrāvaruṇam -indrāvaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria