Declension table of ?indrāvaraja

Deva

MasculineSingularDualPlural
Nominativeindrāvarajaḥ indrāvarajau indrāvarajāḥ
Vocativeindrāvaraja indrāvarajau indrāvarajāḥ
Accusativeindrāvarajam indrāvarajau indrāvarajān
Instrumentalindrāvarajena indrāvarajābhyām indrāvarajaiḥ indrāvarajebhiḥ
Dativeindrāvarajāya indrāvarajābhyām indrāvarajebhyaḥ
Ablativeindrāvarajāt indrāvarajābhyām indrāvarajebhyaḥ
Genitiveindrāvarajasya indrāvarajayoḥ indrāvarajānām
Locativeindrāvaraje indrāvarajayoḥ indrāvarajeṣu

Compound indrāvaraja -

Adverb -indrāvarajam -indrāvarajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria