Declension table of ?indrāsomīya

Deva

MasculineSingularDualPlural
Nominativeindrāsomīyaḥ indrāsomīyau indrāsomīyāḥ
Vocativeindrāsomīya indrāsomīyau indrāsomīyāḥ
Accusativeindrāsomīyam indrāsomīyau indrāsomīyān
Instrumentalindrāsomīyena indrāsomīyābhyām indrāsomīyaiḥ indrāsomīyebhiḥ
Dativeindrāsomīyāya indrāsomīyābhyām indrāsomīyebhyaḥ
Ablativeindrāsomīyāt indrāsomīyābhyām indrāsomīyebhyaḥ
Genitiveindrāsomīyasya indrāsomīyayoḥ indrāsomīyānām
Locativeindrāsomīye indrāsomīyayoḥ indrāsomīyeṣu

Compound indrāsomīya -

Adverb -indrāsomīyam -indrāsomīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria