Declension table of ?indrāsana

Deva

NeuterSingularDualPlural
Nominativeindrāsanam indrāsane indrāsanāni
Vocativeindrāsana indrāsane indrāsanāni
Accusativeindrāsanam indrāsane indrāsanāni
Instrumentalindrāsanena indrāsanābhyām indrāsanaiḥ
Dativeindrāsanāya indrāsanābhyām indrāsanebhyaḥ
Ablativeindrāsanāt indrāsanābhyām indrāsanebhyaḥ
Genitiveindrāsanasya indrāsanayoḥ indrāsanānām
Locativeindrāsane indrāsanayoḥ indrāsaneṣu

Compound indrāsana -

Adverb -indrāsanam -indrāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria