Declension table of ?indrāpūṣan

Deva

MasculineSingularDualPlural
Nominativeindrāpūṣā indrāpūṣāṇau indrāpūṣāṇaḥ
Vocativeindrāpūṣan indrāpūṣāṇau indrāpūṣāṇaḥ
Accusativeindrāpūṣāṇam indrāpūṣāṇau indrāpūṣṇaḥ
Instrumentalindrāpūṣṇā indrāpūṣabhyām indrāpūṣabhiḥ
Dativeindrāpūṣṇe indrāpūṣabhyām indrāpūṣabhyaḥ
Ablativeindrāpūṣṇaḥ indrāpūṣabhyām indrāpūṣabhyaḥ
Genitiveindrāpūṣṇaḥ indrāpūṣṇoḥ indrāpūṣṇām
Locativeindrāpūṣṇi indrāpūṣaṇi indrāpūṣṇoḥ indrāpūṣasu

Compound indrāpūṣa -

Adverb -indrāpūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria