Declension table of ?indrāparvata

Deva

MasculineSingularDualPlural
Nominativeindrāparvataḥ indrāparvatau indrāparvatāḥ
Vocativeindrāparvata indrāparvatau indrāparvatāḥ
Accusativeindrāparvatam indrāparvatau indrāparvatān
Instrumentalindrāparvatena indrāparvatābhyām indrāparvataiḥ indrāparvatebhiḥ
Dativeindrāparvatāya indrāparvatābhyām indrāparvatebhyaḥ
Ablativeindrāparvatāt indrāparvatābhyām indrāparvatebhyaḥ
Genitiveindrāparvatasya indrāparvatayoḥ indrāparvatānām
Locativeindrāparvate indrāparvatayoḥ indrāparvateṣu

Compound indrāparvata -

Adverb -indrāparvatam -indrāparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria