Declension table of ?indrāhva

Deva

NeuterSingularDualPlural
Nominativeindrāhvam indrāhve indrāhvāṇi
Vocativeindrāhva indrāhve indrāhvāṇi
Accusativeindrāhvam indrāhve indrāhvāṇi
Instrumentalindrāhveṇa indrāhvābhyām indrāhvaiḥ
Dativeindrāhvāya indrāhvābhyām indrāhvebhyaḥ
Ablativeindrāhvāt indrāhvābhyām indrāhvebhyaḥ
Genitiveindrāhvasya indrāhvayoḥ indrāhvāṇām
Locativeindrāhve indrāhvayoḥ indrāhveṣu

Compound indrāhva -

Adverb -indrāhvam -indrāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria