Declension table of ?indrāgnidaivata

Deva

NeuterSingularDualPlural
Nominativeindrāgnidaivatam indrāgnidaivate indrāgnidaivatāni
Vocativeindrāgnidaivata indrāgnidaivate indrāgnidaivatāni
Accusativeindrāgnidaivatam indrāgnidaivate indrāgnidaivatāni
Instrumentalindrāgnidaivatena indrāgnidaivatābhyām indrāgnidaivataiḥ
Dativeindrāgnidaivatāya indrāgnidaivatābhyām indrāgnidaivatebhyaḥ
Ablativeindrāgnidaivatāt indrāgnidaivatābhyām indrāgnidaivatebhyaḥ
Genitiveindrāgnidaivatasya indrāgnidaivatayoḥ indrāgnidaivatānām
Locativeindrāgnidaivate indrāgnidaivatayoḥ indrāgnidaivateṣu

Compound indrāgnidaivata -

Adverb -indrāgnidaivatam -indrāgnidaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria