Declension table of ?indrāgnidaiva

Deva

MasculineSingularDualPlural
Nominativeindrāgnidaivaḥ indrāgnidaivau indrāgnidaivāḥ
Vocativeindrāgnidaiva indrāgnidaivau indrāgnidaivāḥ
Accusativeindrāgnidaivam indrāgnidaivau indrāgnidaivān
Instrumentalindrāgnidaivena indrāgnidaivābhyām indrāgnidaivaiḥ indrāgnidaivebhiḥ
Dativeindrāgnidaivāya indrāgnidaivābhyām indrāgnidaivebhyaḥ
Ablativeindrāgnidaivāt indrāgnidaivābhyām indrāgnidaivebhyaḥ
Genitiveindrāgnidaivasya indrāgnidaivayoḥ indrāgnidaivānām
Locativeindrāgnidaive indrāgnidaivayoḥ indrāgnidaiveṣu

Compound indrāgnidaiva -

Adverb -indrāgnidaivam -indrāgnidaivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria