Declension table of ?indrābrahmaṇaspati

Deva

MasculineSingularDualPlural
Nominativeindrābrahmaṇaspatiḥ indrābrahmaṇaspatī indrābrahmaṇaspatayaḥ
Vocativeindrābrahmaṇaspate indrābrahmaṇaspatī indrābrahmaṇaspatayaḥ
Accusativeindrābrahmaṇaspatim indrābrahmaṇaspatī indrābrahmaṇaspatīn
Instrumentalindrābrahmaṇaspatinā indrābrahmaṇaspatibhyām indrābrahmaṇaspatibhiḥ
Dativeindrābrahmaṇaspataye indrābrahmaṇaspatibhyām indrābrahmaṇaspatibhyaḥ
Ablativeindrābrahmaṇaspateḥ indrābrahmaṇaspatibhyām indrābrahmaṇaspatibhyaḥ
Genitiveindrābrahmaṇaspateḥ indrābrahmaṇaspatyoḥ indrābrahmaṇaspatīnām
Locativeindrābrahmaṇaspatau indrābrahmaṇaspatyoḥ indrābrahmaṇaspatiṣu

Compound indrābrahmaṇaspati -

Adverb -indrābrahmaṇaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria