Declension table of ?indrābha

Deva

MasculineSingularDualPlural
Nominativeindrābhaḥ indrābhau indrābhāḥ
Vocativeindrābha indrābhau indrābhāḥ
Accusativeindrābham indrābhau indrābhān
Instrumentalindrābheṇa indrābhābhyām indrābhaiḥ indrābhebhiḥ
Dativeindrābhāya indrābhābhyām indrābhebhyaḥ
Ablativeindrābhāt indrābhābhyām indrābhebhyaḥ
Genitiveindrābhasya indrābhayoḥ indrābhāṇām
Locativeindrābhe indrābhayoḥ indrābheṣu

Compound indrābha -

Adverb -indrābham -indrābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria