Declension table of indrābṛhaspati

Deva

MasculineSingularDualPlural
Nominativeindrābṛhaspatiḥ indrābṛhaspatī indrābṛhaspatayaḥ
Vocativeindrābṛhaspate indrābṛhaspatī indrābṛhaspatayaḥ
Accusativeindrābṛhaspatim indrābṛhaspatī indrābṛhaspatīn
Instrumentalindrābṛhaspatinā indrābṛhaspatibhyām indrābṛhaspatibhiḥ
Dativeindrābṛhaspataye indrābṛhaspatibhyām indrābṛhaspatibhyaḥ
Ablativeindrābṛhaspateḥ indrābṛhaspatibhyām indrābṛhaspatibhyaḥ
Genitiveindrābṛhaspateḥ indrābṛhaspatyoḥ indrābṛhaspatīnām
Locativeindrābṛhaspatau indrābṛhaspatyoḥ indrābṛhaspatiṣu

Compound indrābṛhaspati -

Adverb -indrābṛhaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria