Declension table of ?indrāṇya

Deva

NeuterSingularDualPlural
Nominativeindrāṇyam indrāṇye indrāṇyāni
Vocativeindrāṇya indrāṇye indrāṇyāni
Accusativeindrāṇyam indrāṇye indrāṇyāni
Instrumentalindrāṇyena indrāṇyābhyām indrāṇyaiḥ
Dativeindrāṇyāya indrāṇyābhyām indrāṇyebhyaḥ
Ablativeindrāṇyāt indrāṇyābhyām indrāṇyebhyaḥ
Genitiveindrāṇyasya indrāṇyayoḥ indrāṇyānām
Locativeindrāṇye indrāṇyayoḥ indrāṇyeṣu

Compound indrāṇya -

Adverb -indrāṇyam -indrāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria