Declension table of ?indrāṇya

Deva

MasculineSingularDualPlural
Nominativeindrāṇyaḥ indrāṇyau indrāṇyāḥ
Vocativeindrāṇya indrāṇyau indrāṇyāḥ
Accusativeindrāṇyam indrāṇyau indrāṇyān
Instrumentalindrāṇyena indrāṇyābhyām indrāṇyaiḥ indrāṇyebhiḥ
Dativeindrāṇyāya indrāṇyābhyām indrāṇyebhyaḥ
Ablativeindrāṇyāt indrāṇyābhyām indrāṇyebhyaḥ
Genitiveindrāṇyasya indrāṇyayoḥ indrāṇyānām
Locativeindrāṇye indrāṇyayoḥ indrāṇyeṣu

Compound indrāṇya -

Adverb -indrāṇyam -indrāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria