Declension table of ?indrāṇīkarman

Deva

NeuterSingularDualPlural
Nominativeindrāṇīkarma indrāṇīkarmaṇī indrāṇīkarmāṇi
Vocativeindrāṇīkarman indrāṇīkarma indrāṇīkarmaṇī indrāṇīkarmāṇi
Accusativeindrāṇīkarma indrāṇīkarmaṇī indrāṇīkarmāṇi
Instrumentalindrāṇīkarmaṇā indrāṇīkarmabhyām indrāṇīkarmabhiḥ
Dativeindrāṇīkarmaṇe indrāṇīkarmabhyām indrāṇīkarmabhyaḥ
Ablativeindrāṇīkarmaṇaḥ indrāṇīkarmabhyām indrāṇīkarmabhyaḥ
Genitiveindrāṇīkarmaṇaḥ indrāṇīkarmaṇoḥ indrāṇīkarmaṇām
Locativeindrāṇīkarmaṇi indrāṇīkarmaṇoḥ indrāṇīkarmasu

Compound indrāṇīkarma -

Adverb -indrāṇīkarma -indrāṇīkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria