Declension table of ?indīvariṇī

Deva

FeminineSingularDualPlural
Nominativeindīvariṇī indīvariṇyau indīvariṇyaḥ
Vocativeindīvariṇi indīvariṇyau indīvariṇyaḥ
Accusativeindīvariṇīm indīvariṇyau indīvariṇīḥ
Instrumentalindīvariṇyā indīvariṇībhyām indīvariṇībhiḥ
Dativeindīvariṇyai indīvariṇībhyām indīvariṇībhyaḥ
Ablativeindīvariṇyāḥ indīvariṇībhyām indīvariṇībhyaḥ
Genitiveindīvariṇyāḥ indīvariṇyoḥ indīvariṇīnām
Locativeindīvariṇyām indīvariṇyoḥ indīvariṇīṣu

Compound indīvariṇi - indīvariṇī -

Adverb -indīvariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria